Declension table of ?daṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativedaṇḍyamānam daṇḍyamāne daṇḍyamānāni
Vocativedaṇḍyamāna daṇḍyamāne daṇḍyamānāni
Accusativedaṇḍyamānam daṇḍyamāne daṇḍyamānāni
Instrumentaldaṇḍyamānena daṇḍyamānābhyām daṇḍyamānaiḥ
Dativedaṇḍyamānāya daṇḍyamānābhyām daṇḍyamānebhyaḥ
Ablativedaṇḍyamānāt daṇḍyamānābhyām daṇḍyamānebhyaḥ
Genitivedaṇḍyamānasya daṇḍyamānayoḥ daṇḍyamānānām
Locativedaṇḍyamāne daṇḍyamānayoḥ daṇḍyamāneṣu

Compound daṇḍyamāna -

Adverb -daṇḍyamānam -daṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria