Declension table of ?skhālayamāna

Deva

NeuterSingularDualPlural
Nominativeskhālayamānam skhālayamāne skhālayamānāni
Vocativeskhālayamāna skhālayamāne skhālayamānāni
Accusativeskhālayamānam skhālayamāne skhālayamānāni
Instrumentalskhālayamānena skhālayamānābhyām skhālayamānaiḥ
Dativeskhālayamānāya skhālayamānābhyām skhālayamānebhyaḥ
Ablativeskhālayamānāt skhālayamānābhyām skhālayamānebhyaḥ
Genitiveskhālayamānasya skhālayamānayoḥ skhālayamānānām
Locativeskhālayamāne skhālayamānayoḥ skhālayamāneṣu

Compound skhālayamāna -

Adverb -skhālayamānam -skhālayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria