Declension table of ?vedāpayat

Deva

NeuterSingularDualPlural
Nominativevedāpayat vedāpayantī vedāpayatī vedāpayanti
Vocativevedāpayat vedāpayantī vedāpayatī vedāpayanti
Accusativevedāpayat vedāpayantī vedāpayatī vedāpayanti
Instrumentalvedāpayatā vedāpayadbhyām vedāpayadbhiḥ
Dativevedāpayate vedāpayadbhyām vedāpayadbhyaḥ
Ablativevedāpayataḥ vedāpayadbhyām vedāpayadbhyaḥ
Genitivevedāpayataḥ vedāpayatoḥ vedāpayatām
Locativevedāpayati vedāpayatoḥ vedāpayatsu

Adverb -vedāpayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria