Declension table of ?śāṇitavat

Deva

NeuterSingularDualPlural
Nominativeśāṇitavat śāṇitavantī śāṇitavatī śāṇitavanti
Vocativeśāṇitavat śāṇitavantī śāṇitavatī śāṇitavanti
Accusativeśāṇitavat śāṇitavantī śāṇitavatī śāṇitavanti
Instrumentalśāṇitavatā śāṇitavadbhyām śāṇitavadbhiḥ
Dativeśāṇitavate śāṇitavadbhyām śāṇitavadbhyaḥ
Ablativeśāṇitavataḥ śāṇitavadbhyām śāṇitavadbhyaḥ
Genitiveśāṇitavataḥ śāṇitavatoḥ śāṇitavatām
Locativeśāṇitavati śāṇitavatoḥ śāṇitavatsu

Adverb -śāṇitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria