Declension table of ?varjitavat

Deva

NeuterSingularDualPlural
Nominativevarjitavat varjitavantī varjitavatī varjitavanti
Vocativevarjitavat varjitavantī varjitavatī varjitavanti
Accusativevarjitavat varjitavantī varjitavatī varjitavanti
Instrumentalvarjitavatā varjitavadbhyām varjitavadbhiḥ
Dativevarjitavate varjitavadbhyām varjitavadbhyaḥ
Ablativevarjitavataḥ varjitavadbhyām varjitavadbhyaḥ
Genitivevarjitavataḥ varjitavatoḥ varjitavatām
Locativevarjitavati varjitavatoḥ varjitavatsu

Adverb -varjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria