Declension table of ?taviṣita

Deva

NeuterSingularDualPlural
Nominativetaviṣitam taviṣite taviṣitāni
Vocativetaviṣita taviṣite taviṣitāni
Accusativetaviṣitam taviṣite taviṣitāni
Instrumentaltaviṣitena taviṣitābhyām taviṣitaiḥ
Dativetaviṣitāya taviṣitābhyām taviṣitebhyaḥ
Ablativetaviṣitāt taviṣitābhyām taviṣitebhyaḥ
Genitivetaviṣitasya taviṣitayoḥ taviṣitānām
Locativetaviṣite taviṣitayoḥ taviṣiteṣu

Compound taviṣita -

Adverb -taviṣitam -taviṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria