Declension table of ?inta

Deva

NeuterSingularDualPlural
Nominativeintam inte intāni
Vocativeinta inte intāni
Accusativeintam inte intāni
Instrumentalintena intābhyām intaiḥ
Dativeintāya intābhyām intebhyaḥ
Ablativeintāt intābhyām intebhyaḥ
Genitiveintasya intayoḥ intānām
Locativeinte intayoḥ inteṣu

Compound inta -

Adverb -intam -intāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria