Declension table of ?jujyutāna

Deva

NeuterSingularDualPlural
Nominativejujyutānam jujyutāne jujyutānāni
Vocativejujyutāna jujyutāne jujyutānāni
Accusativejujyutānam jujyutāne jujyutānāni
Instrumentaljujyutānena jujyutānābhyām jujyutānaiḥ
Dativejujyutānāya jujyutānābhyām jujyutānebhyaḥ
Ablativejujyutānāt jujyutānābhyām jujyutānebhyaḥ
Genitivejujyutānasya jujyutānayoḥ jujyutānānām
Locativejujyutāne jujyutānayoḥ jujyutāneṣu

Compound jujyutāna -

Adverb -jujyutānam -jujyutānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria