Declension table of ?jebhāna

Deva

NeuterSingularDualPlural
Nominativejebhānam jebhāne jebhānāni
Vocativejebhāna jebhāne jebhānāni
Accusativejebhānam jebhāne jebhānāni
Instrumentaljebhānena jebhānābhyām jebhānaiḥ
Dativejebhānāya jebhānābhyām jebhānebhyaḥ
Ablativejebhānāt jebhānābhyām jebhānebhyaḥ
Genitivejebhānasya jebhānayoḥ jebhānānām
Locativejebhāne jebhānayoḥ jebhāneṣu

Compound jebhāna -

Adverb -jebhānam -jebhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria