Declension table of ?ślāthya

Deva

NeuterSingularDualPlural
Nominativeślāthyam ślāthye ślāthyāni
Vocativeślāthya ślāthye ślāthyāni
Accusativeślāthyam ślāthye ślāthyāni
Instrumentalślāthyena ślāthyābhyām ślāthyaiḥ
Dativeślāthyāya ślāthyābhyām ślāthyebhyaḥ
Ablativeślāthyāt ślāthyābhyām ślāthyebhyaḥ
Genitiveślāthyasya ślāthyayoḥ ślāthyānām
Locativeślāthye ślāthyayoḥ ślāthyeṣu

Compound ślāthya -

Adverb -ślāthyam -ślāthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria