Declension table of ?taraṅgaṇīya

Deva

NeuterSingularDualPlural
Nominativetaraṅgaṇīyam taraṅgaṇīye taraṅgaṇīyāni
Vocativetaraṅgaṇīya taraṅgaṇīye taraṅgaṇīyāni
Accusativetaraṅgaṇīyam taraṅgaṇīye taraṅgaṇīyāni
Instrumentaltaraṅgaṇīyena taraṅgaṇīyābhyām taraṅgaṇīyaiḥ
Dativetaraṅgaṇīyāya taraṅgaṇīyābhyām taraṅgaṇīyebhyaḥ
Ablativetaraṅgaṇīyāt taraṅgaṇīyābhyām taraṅgaṇīyebhyaḥ
Genitivetaraṅgaṇīyasya taraṅgaṇīyayoḥ taraṅgaṇīyānām
Locativetaraṅgaṇīye taraṅgaṇīyayoḥ taraṅgaṇīyeṣu

Compound taraṅgaṇīya -

Adverb -taraṅgaṇīyam -taraṅgaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria