Declension table of ?sūtraṇīya

Deva

NeuterSingularDualPlural
Nominativesūtraṇīyam sūtraṇīye sūtraṇīyāni
Vocativesūtraṇīya sūtraṇīye sūtraṇīyāni
Accusativesūtraṇīyam sūtraṇīye sūtraṇīyāni
Instrumentalsūtraṇīyena sūtraṇīyābhyām sūtraṇīyaiḥ
Dativesūtraṇīyāya sūtraṇīyābhyām sūtraṇīyebhyaḥ
Ablativesūtraṇīyāt sūtraṇīyābhyām sūtraṇīyebhyaḥ
Genitivesūtraṇīyasya sūtraṇīyayoḥ sūtraṇīyānām
Locativesūtraṇīye sūtraṇīyayoḥ sūtraṇīyeṣu

Compound sūtraṇīya -

Adverb -sūtraṇīyam -sūtraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria