Declension table of ?enitavya

Deva

NeuterSingularDualPlural
Nominativeenitavyam enitavye enitavyāni
Vocativeenitavya enitavye enitavyāni
Accusativeenitavyam enitavye enitavyāni
Instrumentalenitavyena enitavyābhyām enitavyaiḥ
Dativeenitavyāya enitavyābhyām enitavyebhyaḥ
Ablativeenitavyāt enitavyābhyām enitavyebhyaḥ
Genitiveenitavyasya enitavyayoḥ enitavyānām
Locativeenitavye enitavyayoḥ enitavyeṣu

Compound enitavya -

Adverb -enitavyam -enitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria