Declension table of ?elayitavya

Deva

NeuterSingularDualPlural
Nominativeelayitavyam elayitavye elayitavyāni
Vocativeelayitavya elayitavye elayitavyāni
Accusativeelayitavyam elayitavye elayitavyāni
Instrumentalelayitavyena elayitavyābhyām elayitavyaiḥ
Dativeelayitavyāya elayitavyābhyām elayitavyebhyaḥ
Ablativeelayitavyāt elayitavyābhyām elayitavyebhyaḥ
Genitiveelayitavyasya elayitavyayoḥ elayitavyānām
Locativeelayitavye elayitavyayoḥ elayitavyeṣu

Compound elayitavya -

Adverb -elayitavyam -elayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria