Declension table of ?aśvāyitavya

Deva

NeuterSingularDualPlural
Nominativeaśvāyitavyam aśvāyitavye aśvāyitavyāni
Vocativeaśvāyitavya aśvāyitavye aśvāyitavyāni
Accusativeaśvāyitavyam aśvāyitavye aśvāyitavyāni
Instrumentalaśvāyitavyena aśvāyitavyābhyām aśvāyitavyaiḥ
Dativeaśvāyitavyāya aśvāyitavyābhyām aśvāyitavyebhyaḥ
Ablativeaśvāyitavyāt aśvāyitavyābhyām aśvāyitavyebhyaḥ
Genitiveaśvāyitavyasya aśvāyitavyayoḥ aśvāyitavyānām
Locativeaśvāyitavye aśvāyitavyayoḥ aśvāyitavyeṣu

Compound aśvāyitavya -

Adverb -aśvāyitavyam -aśvāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria