Declension table of ?aśiśiṣya

Deva

NeuterSingularDualPlural
Nominativeaśiśiṣyam aśiśiṣye aśiśiṣyāṇi
Vocativeaśiśiṣya aśiśiṣye aśiśiṣyāṇi
Accusativeaśiśiṣyam aśiśiṣye aśiśiṣyāṇi
Instrumentalaśiśiṣyeṇa aśiśiṣyābhyām aśiśiṣyaiḥ
Dativeaśiśiṣyāya aśiśiṣyābhyām aśiśiṣyebhyaḥ
Ablativeaśiśiṣyāt aśiśiṣyābhyām aśiśiṣyebhyaḥ
Genitiveaśiśiṣyasya aśiśiṣyayoḥ aśiśiṣyāṇām
Locativeaśiśiṣye aśiśiṣyayoḥ aśiśiṣyeṣu

Compound aśiśiṣya -

Adverb -aśiśiṣyam -aśiśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria