Declension table of ?āhvānayitavya

Deva

NeuterSingularDualPlural
Nominativeāhvānayitavyam āhvānayitavye āhvānayitavyāni
Vocativeāhvānayitavya āhvānayitavye āhvānayitavyāni
Accusativeāhvānayitavyam āhvānayitavye āhvānayitavyāni
Instrumentalāhvānayitavyena āhvānayitavyābhyām āhvānayitavyaiḥ
Dativeāhvānayitavyāya āhvānayitavyābhyām āhvānayitavyebhyaḥ
Ablativeāhvānayitavyāt āhvānayitavyābhyām āhvānayitavyebhyaḥ
Genitiveāhvānayitavyasya āhvānayitavyayoḥ āhvānayitavyānām
Locativeāhvānayitavye āhvānayitavyayoḥ āhvānayitavyeṣu

Compound āhvānayitavya -

Adverb -āhvānayitavyam -āhvānayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria