Declension table of ?śāṇīyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśāṇīyiṣyamāṇam śāṇīyiṣyamāṇe śāṇīyiṣyamāṇāni
Vocativeśāṇīyiṣyamāṇa śāṇīyiṣyamāṇe śāṇīyiṣyamāṇāni
Accusativeśāṇīyiṣyamāṇam śāṇīyiṣyamāṇe śāṇīyiṣyamāṇāni
Instrumentalśāṇīyiṣyamāṇena śāṇīyiṣyamāṇābhyām śāṇīyiṣyamāṇaiḥ
Dativeśāṇīyiṣyamāṇāya śāṇīyiṣyamāṇābhyām śāṇīyiṣyamāṇebhyaḥ
Ablativeśāṇīyiṣyamāṇāt śāṇīyiṣyamāṇābhyām śāṇīyiṣyamāṇebhyaḥ
Genitiveśāṇīyiṣyamāṇasya śāṇīyiṣyamāṇayoḥ śāṇīyiṣyamāṇānām
Locativeśāṇīyiṣyamāṇe śāṇīyiṣyamāṇayoḥ śāṇīyiṣyamāṇeṣu

Compound śāṇīyiṣyamāṇa -

Adverb -śāṇīyiṣyamāṇam -śāṇīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria