Declension table of ?vedāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevedāpayiṣyamāṇam vedāpayiṣyamāṇe vedāpayiṣyamāṇāni
Vocativevedāpayiṣyamāṇa vedāpayiṣyamāṇe vedāpayiṣyamāṇāni
Accusativevedāpayiṣyamāṇam vedāpayiṣyamāṇe vedāpayiṣyamāṇāni
Instrumentalvedāpayiṣyamāṇena vedāpayiṣyamāṇābhyām vedāpayiṣyamāṇaiḥ
Dativevedāpayiṣyamāṇāya vedāpayiṣyamāṇābhyām vedāpayiṣyamāṇebhyaḥ
Ablativevedāpayiṣyamāṇāt vedāpayiṣyamāṇābhyām vedāpayiṣyamāṇebhyaḥ
Genitivevedāpayiṣyamāṇasya vedāpayiṣyamāṇayoḥ vedāpayiṣyamāṇānām
Locativevedāpayiṣyamāṇe vedāpayiṣyamāṇayoḥ vedāpayiṣyamāṇeṣu

Compound vedāpayiṣyamāṇa -

Adverb -vedāpayiṣyamāṇam -vedāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria