Declension table of ?sthāsyamāna

Deva

NeuterSingularDualPlural
Nominativesthāsyamānam sthāsyamāne sthāsyamānāni
Vocativesthāsyamāna sthāsyamāne sthāsyamānāni
Accusativesthāsyamānam sthāsyamāne sthāsyamānāni
Instrumentalsthāsyamānena sthāsyamānābhyām sthāsyamānaiḥ
Dativesthāsyamānāya sthāsyamānābhyām sthāsyamānebhyaḥ
Ablativesthāsyamānāt sthāsyamānābhyām sthāsyamānebhyaḥ
Genitivesthāsyamānasya sthāsyamānayoḥ sthāsyamānānām
Locativesthāsyamāne sthāsyamānayoḥ sthāsyamāneṣu

Compound sthāsyamāna -

Adverb -sthāsyamānam -sthāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria