Declension table of ?mantrayiṣyat

Deva

NeuterSingularDualPlural
Nominativemantrayiṣyat mantrayiṣyantī mantrayiṣyatī mantrayiṣyanti
Vocativemantrayiṣyat mantrayiṣyantī mantrayiṣyatī mantrayiṣyanti
Accusativemantrayiṣyat mantrayiṣyantī mantrayiṣyatī mantrayiṣyanti
Instrumentalmantrayiṣyatā mantrayiṣyadbhyām mantrayiṣyadbhiḥ
Dativemantrayiṣyate mantrayiṣyadbhyām mantrayiṣyadbhyaḥ
Ablativemantrayiṣyataḥ mantrayiṣyadbhyām mantrayiṣyadbhyaḥ
Genitivemantrayiṣyataḥ mantrayiṣyatoḥ mantrayiṣyatām
Locativemantrayiṣyati mantrayiṣyatoḥ mantrayiṣyatsu

Adverb -mantrayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria