Declension table of ?prasādyamāna

Deva

MasculineSingularDualPlural
Nominativeprasādyamānaḥ prasādyamānau prasādyamānāḥ
Vocativeprasādyamāna prasādyamānau prasādyamānāḥ
Accusativeprasādyamānam prasādyamānau prasādyamānān
Instrumentalprasādyamānena prasādyamānābhyām prasādyamānaiḥ prasādyamānebhiḥ
Dativeprasādyamānāya prasādyamānābhyām prasādyamānebhyaḥ
Ablativeprasādyamānāt prasādyamānābhyām prasādyamānebhyaḥ
Genitiveprasādyamānasya prasādyamānayoḥ prasādyamānānām
Locativeprasādyamāne prasādyamānayoḥ prasādyamāneṣu

Compound prasādyamāna -

Adverb -prasādyamānam -prasādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria