Declension table of ?mantryamāṇa

Deva

MasculineSingularDualPlural
Nominativemantryamāṇaḥ mantryamāṇau mantryamāṇāḥ
Vocativemantryamāṇa mantryamāṇau mantryamāṇāḥ
Accusativemantryamāṇam mantryamāṇau mantryamāṇān
Instrumentalmantryamāṇena mantryamāṇābhyām mantryamāṇaiḥ mantryamāṇebhiḥ
Dativemantryamāṇāya mantryamāṇābhyām mantryamāṇebhyaḥ
Ablativemantryamāṇāt mantryamāṇābhyām mantryamāṇebhyaḥ
Genitivemantryamāṇasya mantryamāṇayoḥ mantryamāṇānām
Locativemantryamāṇe mantryamāṇayoḥ mantryamāṇeṣu

Compound mantryamāṇa -

Adverb -mantryamāṇam -mantryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria