Declension table of ?pṛcchamāna

Deva

MasculineSingularDualPlural
Nominativepṛcchamānaḥ pṛcchamānau pṛcchamānāḥ
Vocativepṛcchamāna pṛcchamānau pṛcchamānāḥ
Accusativepṛcchamānam pṛcchamānau pṛcchamānān
Instrumentalpṛcchamānena pṛcchamānābhyām pṛcchamānaiḥ pṛcchamānebhiḥ
Dativepṛcchamānāya pṛcchamānābhyām pṛcchamānebhyaḥ
Ablativepṛcchamānāt pṛcchamānābhyām pṛcchamānebhyaḥ
Genitivepṛcchamānasya pṛcchamānayoḥ pṛcchamānānām
Locativepṛcchamāne pṛcchamānayoḥ pṛcchamāneṣu

Compound pṛcchamāna -

Adverb -pṛcchamānam -pṛcchamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria