Declension table of ?manvāna

Deva

MasculineSingularDualPlural
Nominativemanvānaḥ manvānau manvānāḥ
Vocativemanvāna manvānau manvānāḥ
Accusativemanvānam manvānau manvānān
Instrumentalmanvānena manvānābhyām manvānaiḥ manvānebhiḥ
Dativemanvānāya manvānābhyām manvānebhyaḥ
Ablativemanvānāt manvānābhyām manvānebhyaḥ
Genitivemanvānasya manvānayoḥ manvānānām
Locativemanvāne manvānayoḥ manvāneṣu

Compound manvāna -

Adverb -manvānam -manvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria