Declension table of ?mantrayamāṇa

Deva

MasculineSingularDualPlural
Nominativemantrayamāṇaḥ mantrayamāṇau mantrayamāṇāḥ
Vocativemantrayamāṇa mantrayamāṇau mantrayamāṇāḥ
Accusativemantrayamāṇam mantrayamāṇau mantrayamāṇān
Instrumentalmantrayamāṇena mantrayamāṇābhyām mantrayamāṇaiḥ mantrayamāṇebhiḥ
Dativemantrayamāṇāya mantrayamāṇābhyām mantrayamāṇebhyaḥ
Ablativemantrayamāṇāt mantrayamāṇābhyām mantrayamāṇebhyaḥ
Genitivemantrayamāṇasya mantrayamāṇayoḥ mantrayamāṇānām
Locativemantrayamāṇe mantrayamāṇayoḥ mantrayamāṇeṣu

Compound mantrayamāṇa -

Adverb -mantrayamāṇam -mantrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria