Declension table of ?jarayamāṇa

Deva

MasculineSingularDualPlural
Nominativejarayamāṇaḥ jarayamāṇau jarayamāṇāḥ
Vocativejarayamāṇa jarayamāṇau jarayamāṇāḥ
Accusativejarayamāṇam jarayamāṇau jarayamāṇān
Instrumentaljarayamāṇena jarayamāṇābhyām jarayamāṇaiḥ jarayamāṇebhiḥ
Dativejarayamāṇāya jarayamāṇābhyām jarayamāṇebhyaḥ
Ablativejarayamāṇāt jarayamāṇābhyām jarayamāṇebhyaḥ
Genitivejarayamāṇasya jarayamāṇayoḥ jarayamāṇānām
Locativejarayamāṇe jarayamāṇayoḥ jarayamāṇeṣu

Compound jarayamāṇa -

Adverb -jarayamāṇam -jarayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria