Declension table of ?durdināyamāna

Deva

MasculineSingularDualPlural
Nominativedurdināyamānaḥ durdināyamānau durdināyamānāḥ
Vocativedurdināyamāna durdināyamānau durdināyamānāḥ
Accusativedurdināyamānam durdināyamānau durdināyamānān
Instrumentaldurdināyamānena durdināyamānābhyām durdināyamānaiḥ durdināyamānebhiḥ
Dativedurdināyamānāya durdināyamānābhyām durdināyamānebhyaḥ
Ablativedurdināyamānāt durdināyamānābhyām durdināyamānebhyaḥ
Genitivedurdināyamānasya durdināyamānayoḥ durdināyamānānām
Locativedurdināyamāne durdināyamānayoḥ durdināyamāneṣu

Compound durdināyamāna -

Adverb -durdināyamānam -durdināyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria