Declension table of ?aśiśiṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeaśiśiṣamāṇaḥ aśiśiṣamāṇau aśiśiṣamāṇāḥ
Vocativeaśiśiṣamāṇa aśiśiṣamāṇau aśiśiṣamāṇāḥ
Accusativeaśiśiṣamāṇam aśiśiṣamāṇau aśiśiṣamāṇān
Instrumentalaśiśiṣamāṇena aśiśiṣamāṇābhyām aśiśiṣamāṇaiḥ aśiśiṣamāṇebhiḥ
Dativeaśiśiṣamāṇāya aśiśiṣamāṇābhyām aśiśiṣamāṇebhyaḥ
Ablativeaśiśiṣamāṇāt aśiśiṣamāṇābhyām aśiśiṣamāṇebhyaḥ
Genitiveaśiśiṣamāṇasya aśiśiṣamāṇayoḥ aśiśiṣamāṇānām
Locativeaśiśiṣamāṇe aśiśiṣamāṇayoḥ aśiśiṣamāṇeṣu

Compound aśiśiṣamāṇa -

Adverb -aśiśiṣamāṇam -aśiśiṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria