Declension table of ?vācyat

Deva

MasculineSingularDualPlural
Nominativevācyan vācyantau vācyantaḥ
Vocativevācyan vācyantau vācyantaḥ
Accusativevācyantam vācyantau vācyataḥ
Instrumentalvācyatā vācyadbhyām vācyadbhiḥ
Dativevācyate vācyadbhyām vācyadbhyaḥ
Ablativevācyataḥ vācyadbhyām vācyadbhyaḥ
Genitivevācyataḥ vācyatoḥ vācyatām
Locativevācyati vācyatoḥ vācyatsu

Compound vācyat -

Adverb -vācyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria