Declension table of ?paṭapaṭāyat

Deva

MasculineSingularDualPlural
Nominativepaṭapaṭāyan paṭapaṭāyantau paṭapaṭāyantaḥ
Vocativepaṭapaṭāyan paṭapaṭāyantau paṭapaṭāyantaḥ
Accusativepaṭapaṭāyantam paṭapaṭāyantau paṭapaṭāyataḥ
Instrumentalpaṭapaṭāyatā paṭapaṭāyadbhyām paṭapaṭāyadbhiḥ
Dativepaṭapaṭāyate paṭapaṭāyadbhyām paṭapaṭāyadbhyaḥ
Ablativepaṭapaṭāyataḥ paṭapaṭāyadbhyām paṭapaṭāyadbhyaḥ
Genitivepaṭapaṭāyataḥ paṭapaṭāyatoḥ paṭapaṭāyatām
Locativepaṭapaṭāyati paṭapaṭāyatoḥ paṭapaṭāyatsu

Compound paṭapaṭāyat -

Adverb -paṭapaṭāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria