Declension table of ?iṣṇat

Deva

MasculineSingularDualPlural
Nominativeiṣṇan iṣṇantau iṣṇantaḥ
Vocativeiṣṇan iṣṇantau iṣṇantaḥ
Accusativeiṣṇantam iṣṇantau iṣṇataḥ
Instrumentaliṣṇatā iṣṇadbhyām iṣṇadbhiḥ
Dativeiṣṇate iṣṇadbhyām iṣṇadbhyaḥ
Ablativeiṣṇataḥ iṣṇadbhyām iṣṇadbhyaḥ
Genitiveiṣṇataḥ iṣṇatoḥ iṣṇatām
Locativeiṣṇati iṣṇatoḥ iṣṇatsu

Compound iṣṇat -

Adverb -iṣṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria