Declension table of ?darśayat

Deva

MasculineSingularDualPlural
Nominativedarśayan darśayantau darśayantaḥ
Vocativedarśayan darśayantau darśayantaḥ
Accusativedarśayantam darśayantau darśayataḥ
Instrumentaldarśayatā darśayadbhyām darśayadbhiḥ
Dativedarśayate darśayadbhyām darśayadbhyaḥ
Ablativedarśayataḥ darśayadbhyām darśayadbhyaḥ
Genitivedarśayataḥ darśayatoḥ darśayatām
Locativedarśayati darśayatoḥ darśayatsu

Compound darśayat -

Adverb -darśayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria