Declension table of ?śāṇitavat

Deva

MasculineSingularDualPlural
Nominativeśāṇitavān śāṇitavantau śāṇitavantaḥ
Vocativeśāṇitavan śāṇitavantau śāṇitavantaḥ
Accusativeśāṇitavantam śāṇitavantau śāṇitavataḥ
Instrumentalśāṇitavatā śāṇitavadbhyām śāṇitavadbhiḥ
Dativeśāṇitavate śāṇitavadbhyām śāṇitavadbhyaḥ
Ablativeśāṇitavataḥ śāṇitavadbhyām śāṇitavadbhyaḥ
Genitiveśāṇitavataḥ śāṇitavatoḥ śāṇitavatām
Locativeśāṇitavati śāṇitavatoḥ śāṇitavatsu

Compound śāṇitavat -

Adverb -śāṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria