Declension table of ?vetavat

Deva

MasculineSingularDualPlural
Nominativevetavān vetavantau vetavantaḥ
Vocativevetavan vetavantau vetavantaḥ
Accusativevetavantam vetavantau vetavataḥ
Instrumentalvetavatā vetavadbhyām vetavadbhiḥ
Dativevetavate vetavadbhyām vetavadbhyaḥ
Ablativevetavataḥ vetavadbhyām vetavadbhyaḥ
Genitivevetavataḥ vetavatoḥ vetavatām
Locativevetavati vetavatoḥ vetavatsu

Compound vetavat -

Adverb -vetavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria