Declension table of ?veṣṭitavat

Deva

MasculineSingularDualPlural
Nominativeveṣṭitavān veṣṭitavantau veṣṭitavantaḥ
Vocativeveṣṭitavan veṣṭitavantau veṣṭitavantaḥ
Accusativeveṣṭitavantam veṣṭitavantau veṣṭitavataḥ
Instrumentalveṣṭitavatā veṣṭitavadbhyām veṣṭitavadbhiḥ
Dativeveṣṭitavate veṣṭitavadbhyām veṣṭitavadbhyaḥ
Ablativeveṣṭitavataḥ veṣṭitavadbhyām veṣṭitavadbhyaḥ
Genitiveveṣṭitavataḥ veṣṭitavatoḥ veṣṭitavatām
Locativeveṣṭitavati veṣṭitavatoḥ veṣṭitavatsu

Compound veṣṭitavat -

Adverb -veṣṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria