Declension table of ?meghitavat

Deva

MasculineSingularDualPlural
Nominativemeghitavān meghitavantau meghitavantaḥ
Vocativemeghitavan meghitavantau meghitavantaḥ
Accusativemeghitavantam meghitavantau meghitavataḥ
Instrumentalmeghitavatā meghitavadbhyām meghitavadbhiḥ
Dativemeghitavate meghitavadbhyām meghitavadbhyaḥ
Ablativemeghitavataḥ meghitavadbhyām meghitavadbhyaḥ
Genitivemeghitavataḥ meghitavatoḥ meghitavatām
Locativemeghitavati meghitavatoḥ meghitavatsu

Compound meghitavat -

Adverb -meghitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria