Declension table of ?mantritavat

Deva

MasculineSingularDualPlural
Nominativemantritavān mantritavantau mantritavantaḥ
Vocativemantritavan mantritavantau mantritavantaḥ
Accusativemantritavantam mantritavantau mantritavataḥ
Instrumentalmantritavatā mantritavadbhyām mantritavadbhiḥ
Dativemantritavate mantritavadbhyām mantritavadbhyaḥ
Ablativemantritavataḥ mantritavadbhyām mantritavadbhyaḥ
Genitivemantritavataḥ mantritavatoḥ mantritavatām
Locativemantritavati mantritavatoḥ mantritavatsu

Compound mantritavat -

Adverb -mantritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria