Declension table of ?jijīviṣitavat

Deva

MasculineSingularDualPlural
Nominativejijīviṣitavān jijīviṣitavantau jijīviṣitavantaḥ
Vocativejijīviṣitavan jijīviṣitavantau jijīviṣitavantaḥ
Accusativejijīviṣitavantam jijīviṣitavantau jijīviṣitavataḥ
Instrumentaljijīviṣitavatā jijīviṣitavadbhyām jijīviṣitavadbhiḥ
Dativejijīviṣitavate jijīviṣitavadbhyām jijīviṣitavadbhyaḥ
Ablativejijīviṣitavataḥ jijīviṣitavadbhyām jijīviṣitavadbhyaḥ
Genitivejijīviṣitavataḥ jijīviṣitavatoḥ jijīviṣitavatām
Locativejijīviṣitavati jijīviṣitavatoḥ jijīviṣitavatsu

Compound jijīviṣitavat -

Adverb -jijīviṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria