Declension table of ?bhūsvargitavat

Deva

MasculineSingularDualPlural
Nominativebhūsvargitavān bhūsvargitavantau bhūsvargitavantaḥ
Vocativebhūsvargitavan bhūsvargitavantau bhūsvargitavantaḥ
Accusativebhūsvargitavantam bhūsvargitavantau bhūsvargitavataḥ
Instrumentalbhūsvargitavatā bhūsvargitavadbhyām bhūsvargitavadbhiḥ
Dativebhūsvargitavate bhūsvargitavadbhyām bhūsvargitavadbhyaḥ
Ablativebhūsvargitavataḥ bhūsvargitavadbhyām bhūsvargitavadbhyaḥ
Genitivebhūsvargitavataḥ bhūsvargitavatoḥ bhūsvargitavatām
Locativebhūsvargitavati bhūsvargitavatoḥ bhūsvargitavatsu

Compound bhūsvargitavat -

Adverb -bhūsvargitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria