Declension table of ?pratiṣedhita

Deva

MasculineSingularDualPlural
Nominativepratiṣedhitaḥ pratiṣedhitau pratiṣedhitāḥ
Vocativepratiṣedhita pratiṣedhitau pratiṣedhitāḥ
Accusativepratiṣedhitam pratiṣedhitau pratiṣedhitān
Instrumentalpratiṣedhitena pratiṣedhitābhyām pratiṣedhitaiḥ pratiṣedhitebhiḥ
Dativepratiṣedhitāya pratiṣedhitābhyām pratiṣedhitebhyaḥ
Ablativepratiṣedhitāt pratiṣedhitābhyām pratiṣedhitebhyaḥ
Genitivepratiṣedhitasya pratiṣedhitayoḥ pratiṣedhitānām
Locativepratiṣedhite pratiṣedhitayoḥ pratiṣedhiteṣu

Compound pratiṣedhita -

Adverb -pratiṣedhitam -pratiṣedhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria