Declension table of ?śithilāyitavya

Deva

MasculineSingularDualPlural
Nominativeśithilāyitavyaḥ śithilāyitavyau śithilāyitavyāḥ
Vocativeśithilāyitavya śithilāyitavyau śithilāyitavyāḥ
Accusativeśithilāyitavyam śithilāyitavyau śithilāyitavyān
Instrumentalśithilāyitavyena śithilāyitavyābhyām śithilāyitavyaiḥ śithilāyitavyebhiḥ
Dativeśithilāyitavyāya śithilāyitavyābhyām śithilāyitavyebhyaḥ
Ablativeśithilāyitavyāt śithilāyitavyābhyām śithilāyitavyebhyaḥ
Genitiveśithilāyitavyasya śithilāyitavyayoḥ śithilāyitavyānām
Locativeśithilāyitavye śithilāyitavyayoḥ śithilāyitavyeṣu

Compound śithilāyitavya -

Adverb -śithilāyitavyam -śithilāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria