Declension table of ?śāṇīyitavya

Deva

MasculineSingularDualPlural
Nominativeśāṇīyitavyaḥ śāṇīyitavyau śāṇīyitavyāḥ
Vocativeśāṇīyitavya śāṇīyitavyau śāṇīyitavyāḥ
Accusativeśāṇīyitavyam śāṇīyitavyau śāṇīyitavyān
Instrumentalśāṇīyitavyena śāṇīyitavyābhyām śāṇīyitavyaiḥ śāṇīyitavyebhiḥ
Dativeśāṇīyitavyāya śāṇīyitavyābhyām śāṇīyitavyebhyaḥ
Ablativeśāṇīyitavyāt śāṇīyitavyābhyām śāṇīyitavyebhyaḥ
Genitiveśāṇīyitavyasya śāṇīyitavyayoḥ śāṇīyitavyānām
Locativeśāṇīyitavye śāṇīyitavyayoḥ śāṇīyitavyeṣu

Compound śāṇīyitavya -

Adverb -śāṇīyitavyam -śāṇīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria