Declension table of ?vedāpya

Deva

MasculineSingularDualPlural
Nominativevedāpyaḥ vedāpyau vedāpyāḥ
Vocativevedāpya vedāpyau vedāpyāḥ
Accusativevedāpyam vedāpyau vedāpyān
Instrumentalvedāpyena vedāpyābhyām vedāpyaiḥ vedāpyebhiḥ
Dativevedāpyāya vedāpyābhyām vedāpyebhyaḥ
Ablativevedāpyāt vedāpyābhyām vedāpyebhyaḥ
Genitivevedāpyasya vedāpyayoḥ vedāpyānām
Locativevedāpye vedāpyayoḥ vedāpyeṣu

Compound vedāpya -

Adverb -vedāpyam -vedāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria