Declension table of ?pāśayitavya

Deva

MasculineSingularDualPlural
Nominativepāśayitavyaḥ pāśayitavyau pāśayitavyāḥ
Vocativepāśayitavya pāśayitavyau pāśayitavyāḥ
Accusativepāśayitavyam pāśayitavyau pāśayitavyān
Instrumentalpāśayitavyena pāśayitavyābhyām pāśayitavyaiḥ pāśayitavyebhiḥ
Dativepāśayitavyāya pāśayitavyābhyām pāśayitavyebhyaḥ
Ablativepāśayitavyāt pāśayitavyābhyām pāśayitavyebhyaḥ
Genitivepāśayitavyasya pāśayitavyayoḥ pāśayitavyānām
Locativepāśayitavye pāśayitavyayoḥ pāśayitavyeṣu

Compound pāśayitavya -

Adverb -pāśayitavyam -pāśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria