Declension table of ?mantraṇīya

Deva

MasculineSingularDualPlural
Nominativemantraṇīyaḥ mantraṇīyau mantraṇīyāḥ
Vocativemantraṇīya mantraṇīyau mantraṇīyāḥ
Accusativemantraṇīyam mantraṇīyau mantraṇīyān
Instrumentalmantraṇīyena mantraṇīyābhyām mantraṇīyaiḥ mantraṇīyebhiḥ
Dativemantraṇīyāya mantraṇīyābhyām mantraṇīyebhyaḥ
Ablativemantraṇīyāt mantraṇīyābhyām mantraṇīyebhyaḥ
Genitivemantraṇīyasya mantraṇīyayoḥ mantraṇīyānām
Locativemantraṇīye mantraṇīyayoḥ mantraṇīyeṣu

Compound mantraṇīya -

Adverb -mantraṇīyam -mantraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria