Declension table of ?śāṇīyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśāṇīyiṣyamāṇaḥ śāṇīyiṣyamāṇau śāṇīyiṣyamāṇāḥ
Vocativeśāṇīyiṣyamāṇa śāṇīyiṣyamāṇau śāṇīyiṣyamāṇāḥ
Accusativeśāṇīyiṣyamāṇam śāṇīyiṣyamāṇau śāṇīyiṣyamāṇān
Instrumentalśāṇīyiṣyamāṇena śāṇīyiṣyamāṇābhyām śāṇīyiṣyamāṇaiḥ śāṇīyiṣyamāṇebhiḥ
Dativeśāṇīyiṣyamāṇāya śāṇīyiṣyamāṇābhyām śāṇīyiṣyamāṇebhyaḥ
Ablativeśāṇīyiṣyamāṇāt śāṇīyiṣyamāṇābhyām śāṇīyiṣyamāṇebhyaḥ
Genitiveśāṇīyiṣyamāṇasya śāṇīyiṣyamāṇayoḥ śāṇīyiṣyamāṇānām
Locativeśāṇīyiṣyamāṇe śāṇīyiṣyamāṇayoḥ śāṇīyiṣyamāṇeṣu

Compound śāṇīyiṣyamāṇa -

Adverb -śāṇīyiṣyamāṇam -śāṇīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria