Declension table of ?vedāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevedāpayiṣyamāṇaḥ vedāpayiṣyamāṇau vedāpayiṣyamāṇāḥ
Vocativevedāpayiṣyamāṇa vedāpayiṣyamāṇau vedāpayiṣyamāṇāḥ
Accusativevedāpayiṣyamāṇam vedāpayiṣyamāṇau vedāpayiṣyamāṇān
Instrumentalvedāpayiṣyamāṇena vedāpayiṣyamāṇābhyām vedāpayiṣyamāṇaiḥ vedāpayiṣyamāṇebhiḥ
Dativevedāpayiṣyamāṇāya vedāpayiṣyamāṇābhyām vedāpayiṣyamāṇebhyaḥ
Ablativevedāpayiṣyamāṇāt vedāpayiṣyamāṇābhyām vedāpayiṣyamāṇebhyaḥ
Genitivevedāpayiṣyamāṇasya vedāpayiṣyamāṇayoḥ vedāpayiṣyamāṇānām
Locativevedāpayiṣyamāṇe vedāpayiṣyamāṇayoḥ vedāpayiṣyamāṇeṣu

Compound vedāpayiṣyamāṇa -

Adverb -vedāpayiṣyamāṇam -vedāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria