Declension table of ?vācyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevācyiṣyamāṇaḥ vācyiṣyamāṇau vācyiṣyamāṇāḥ
Vocativevācyiṣyamāṇa vācyiṣyamāṇau vācyiṣyamāṇāḥ
Accusativevācyiṣyamāṇam vācyiṣyamāṇau vācyiṣyamāṇān
Instrumentalvācyiṣyamāṇena vācyiṣyamāṇābhyām vācyiṣyamāṇaiḥ vācyiṣyamāṇebhiḥ
Dativevācyiṣyamāṇāya vācyiṣyamāṇābhyām vācyiṣyamāṇebhyaḥ
Ablativevācyiṣyamāṇāt vācyiṣyamāṇābhyām vācyiṣyamāṇebhyaḥ
Genitivevācyiṣyamāṇasya vācyiṣyamāṇayoḥ vācyiṣyamāṇānām
Locativevācyiṣyamāṇe vācyiṣyamāṇayoḥ vācyiṣyamāṇeṣu

Compound vācyiṣyamāṇa -

Adverb -vācyiṣyamāṇam -vācyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria