Declension table of ?taraṅgayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetaraṅgayiṣyamāṇaḥ taraṅgayiṣyamāṇau taraṅgayiṣyamāṇāḥ
Vocativetaraṅgayiṣyamāṇa taraṅgayiṣyamāṇau taraṅgayiṣyamāṇāḥ
Accusativetaraṅgayiṣyamāṇam taraṅgayiṣyamāṇau taraṅgayiṣyamāṇān
Instrumentaltaraṅgayiṣyamāṇena taraṅgayiṣyamāṇābhyām taraṅgayiṣyamāṇaiḥ taraṅgayiṣyamāṇebhiḥ
Dativetaraṅgayiṣyamāṇāya taraṅgayiṣyamāṇābhyām taraṅgayiṣyamāṇebhyaḥ
Ablativetaraṅgayiṣyamāṇāt taraṅgayiṣyamāṇābhyām taraṅgayiṣyamāṇebhyaḥ
Genitivetaraṅgayiṣyamāṇasya taraṅgayiṣyamāṇayoḥ taraṅgayiṣyamāṇānām
Locativetaraṅgayiṣyamāṇe taraṅgayiṣyamāṇayoḥ taraṅgayiṣyamāṇeṣu

Compound taraṅgayiṣyamāṇa -

Adverb -taraṅgayiṣyamāṇam -taraṅgayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria